वांछित मन्त्र चुनें

ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पति॑: । ध्रु॒वं त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥

अंग्रेज़ी लिप्यंतरण

dhruvaṁ te rājā varuṇo dhruvaṁ devo bṛhaspatiḥ | dhruvaṁ ta indraś cāgniś ca rāṣṭraṁ dhārayatāṁ dhruvam ||

पद पाठ

ध्रु॒वम् । ते॒ । राजा॑ । वरु॑णः । ध्रु॒वम् । दे॒वः । बृह॒स्पतिः॑ । ध्रु॒वम् । ते॒ । इन्द्रः॑ । च॒ । अ॒ग्निः । च॒ । रा॒ष्ट्रम् । धा॒र॒य॒ता॒म् । ध्रु॒वम् ॥ १०.१७३.५

ऋग्वेद » मण्डल:10» सूक्त:173» मन्त्र:5 | अष्टक:8» अध्याय:8» वर्ग:31» मन्त्र:5 | मण्डल:10» अनुवाक:12» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते) हे राजन् ! तेरा राष्ट्र (वरुणः) गुण से प्रकाशित पुरोहित (ध्रुवं धारयताम्) राष्ट्र को ध्रुव धारण करता है (बृहस्पतिः-देवः-ध्रुवम्) ब्रह्मा तेरे राष्ट्र को ध्रुव धारण करता है (ते राष्ट्रम्) तेरे राष्ट्र को (इन्द्रः-च ध्रुवम्) सेनाध्यक्ष ध्रुव धारण करे (अग्निः-च ध्रुवम्) सभाध्यक्ष या विद्वान् तेरे राष्ट्र को ध्रुव धारण करता है, हे राजन् ! तू अकेला नहीं है, ये सब तेरे सहायक हैं ॥५॥
भावार्थभाषाः - राजा के साथ पुरोहित, ब्रह्मा, सेनाध्यक्ष और  सभाध्यक्ष राजसूययज्ञ में यज्ञ को पूर्ण करते हैं और सदा राजा का साथ देनेवाले होते हैं ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते) हे राजन् ! तव राष्ट्रम् (वरुणः-राजा ध्रुवं धारयताम्) गुणेन प्रकाशमानः-पुरोहितो ध्रुवं धारयति (बृहस्पतिः-देवः ध्रुवम्) ब्रह्मा देवः-ध्रुवं धारयति (ते राष्ट्रम्) तव राष्ट्रम् (इन्द्रः-च ध्रुवम्) सेनाध्यक्षो ध्रुवं धारयति (अग्निः-च ध्रुवम्) सभाध्यक्षो विद्वांश्च ध्रुवं धारयति, त्वं न खल्वेकाकी हि एते तव सहायकाः सन्ति ॥५॥